Ram Raksha Stotra Lyrics in Hindi / English – श्री राम रक्षा स्तोत्र लिरिक्स

Shri Ram Raksha Stotra Lyrics in Hindi & English – श्री राम रक्षा स्तोत्र लिरिक्स

Shri Ram Raksha Stotra Lyrics in Hindi

विनियोग –
अस्य श्रीरामरक्षास्त्रोतमन्त्रस्य बुधकौशिक ऋषिः,
श्री सीतारामचंद्रो देवता,
अनुष्टुप छंदः, सीता शक्तिः,
श्रीमान हनुमान कीलकम,
श्री सीतारामचंद्रप्रीत्यर्थे रामरक्षास्त्रोतजपे विनियोगः ।

अथ ध्यानम्‌ –
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपदमासनस्थं,
पीतं वासो वसानं नवकमल दल स्पर्धिनेत्रम् प्रसन्नम,
वामांकारूढ़ सीता मुखकमलमिलल्लोचनम्नी,
रदाभम् नानालंकारदीप्तं दधतमुरुजटामण्डलम् रामचंद्रम ।

राम रक्षा स्तोत्र –
चरितं रघुनाथस्य शतकोटि प्रविस्तरम्,
एकैकमक्षरं पुंसां महापातकनाशनम् । 1 ।

ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम्,
जानकीलक्ष्मणोपेतं जटामुकुटमण्डितं । 2 ।

सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम्,
स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् । 3 ।

रामरक्षां पठेत प्राज्ञः पापघ्नीं सर्वकामदाम्,
शिरो मे राघवः पातु भालं दशरथात्मजः । 4 ।

कौसल्येयो दृशो पातु विश्वामित्रप्रियः श्रुति,
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः । 5 ।

जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः,
स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः । 6 ।

करौ सीतापतिः पातु हृदयं जामदग्न्यजित,
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः । 7 ।

सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः,
उरु रघूत्तमः पातु रक्षःकुलविनाशकृताः । 8 ।

जानुनी सेतुकृत पातु जंघे दशमुखांतकः,
पादौ विभीषणश्रीदः पातु रामअखिलं वपुः । 9 ।

एतां रामबलोपेतां रक्षां यः सुकृति पठेत,
स चिरायुः सुखी पुत्री विजयी विनयी भवेत् । 10 ।

पातालभूतल व्योम चारिणश्छद्मचारिणः,
न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः । 11 ।

रामेति रामभद्रेति रामचंद्रेति वा स्मरन,
नरौ न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति । 12 ।

जगज्जैत्रैकमन्त्रेण रामनाम्नाभिरक्षितम्,
यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः । 13 ।

वज्रपञ्जरनामेदं यो रामकवचं स्मरेत,
अव्याहताज्ञाः सर्वत्र लभते जयमंगलम् । 14 ।

आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हरः,
तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः । 15 ।

आरामः कल्पवृक्षाणां विरामः सकलापदाम्,
अभिरामस्त्रिलोकानां रामः श्रीमान स नः प्रभुः । 16 ।

तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ,
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ । 17 ।

फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ,
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ । 18 ।

शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम्,
रक्षःकुलनिहन्तारौ त्रायेतां नो रघूत्तमौ । 19 ।

आत्तसज्जधनुषाविषुस्पृशा वक्ष याशुगनिषङ्गसङ्गिनौ,
रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम । 20 ।

सन्नद्धः कवची खड्गी चापबाणधरो युवा,
गच्छन् मनोरथान नश्च रामः पातु सलक्ष्मणः । 21 ।

रामो दाशरथी शूरो लक्ष्मणानुचरो बली,
काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघूत्तमः । 22 ।

वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः,
जानकीवल्लभः श्रीमानप्रमेयपराक्रमः । 23 ।

इत्येतानि जपन नित्यं मद्भक्तः श्रद्धयान्वितः,
अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः । 24 ।

रामं दुर्वादलश्यामं पद्माक्षं पीतवाससम,
स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नरः । 25 ।

रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं,
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम,
राजेन्द्रं सत्यसंधं दशरथतनयं श्यामलं शांतमूर्तिं,
वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम । 26 ।

रामाय रामभद्राय रामचंद्राय वेधसे,
रघुनाथाय नाथाय सीतायाः पतये नमः । 27 ।

श्रीराम राम रघुनन्दनराम राम,
श्रीराम राम भरताग्रज राम राम,
श्रीराम राम रणकर्कश राम राम,
श्रीराम राम शरणं भव राम राम । 28 ।

श्रीराम चन्द्रचरणौ मनसा स्मरामि,
श्रीराम चंद्रचरणौ वचसा गृणामि,
श्रीराम चन्द्रचरणौ शिरसा नमामि,
श्रीराम चन्द्रचरणौ शरणं प्रपद्ये । 29 ।

माता रामो मत्पिता रामचन्द्रः स्वामी,
रामो मत्सखा रामचन्द्रः,
सर्वस्वं मे रामचन्द्रो दयालुर्नान्यं,
जाने नैव जाने न जाने । 30 ।

दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मज,
पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् । 31 ।

लोकाभिरामं रणरंगधीरं राजीवनेत्रं रघुवंशनाथं,
कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये । 32 ।

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम,
वातात्मजं वानरयूथमुख्यं श्रीराम दूतं शरणं प्रपद्ये । 33 ।

कूजन्तं रामरामेति मधुरं मधुराक्षरम,
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम । 34 ।

आपदामपहर्तारं दातारं सर्वसम्पदाम्,
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् । 35 ।

भर्जनं भवबीजानामर्जनं सुखसम्पदाम्,
तर्जनं यमदूतानां रामरामेति गर्जनम् । 36 ।

रामो राजमणिः सदा विजयते,
रामं रमेशं भजे रामेणाभिहता,
निशाचरचमू रामाय तस्मै नमः,
रामान्नास्ति परायणं परतरं,
रामस्य दासोस्म्यहं रामे चित्तलयः,
सदा भवतु मे भो राम मामुद्धराः । 37 ।

राम रामेति रामेति रमे रामे मनोरमे,
सहस्त्रनाम तत्तुल्यं रामनाम वरानने । 38 ।

Ram Raksha Stotra Lyrics in English

viniyog –
asy shreeraamarakshaastrotamantrasy budhakaushik rshih,
shree seetaaraamachandro devata,
anushtup chhandah, seeta shaktih,
shreemaan hanumaan keelakam,
shree seetaaraamachandrapreetyarthe raamarakshaastrotajape viniyogah.

ath dhyaanam‌ –
dhyaayedaajaanubaahun dhrtasharadhanushan baddhapadamaasanasthan,
peetan vaaso vasaanan navakamal dal spardhinetram prasannam,
vaamaankaaroodh seeta mukhakamalamilallochanamnee,
radaabham naanaalankaaradeeptan dadhatamurujataamandalam raamachandram.

Ram Raksha Stotra –
Charitam Raghunaathasya shut koti pravistaram,
Ekaikam aksharam punsaam mahaa paatak naashanam । 1 ।

Dhyaatvaa nilotpal shyaamam Ramam rajeev lochanam,
Jaanaki lakshmanopetam jataa mukut manditam । 2 ।

Saasitoor dhanurbaan paanim naktam charaantakam,
Swalilayaa jagat traatumaavirbhuntam ajam vibhum । 3 ।

Ram rakshaam patthet praagyaha paapaghaneem sarv kaamdam,
Shiro may Raaghavah paatu bhaalam Dasharathaatmjah । 4 ।

Kausalyeyo Drishau Paatu Vishvaamitra priyah shrutee,
Ghraanam paatu makha traataa mukham saumitrivatsala । 5 ।

Jihvaam vidyaa nidhih paatu kanttham bharat vanditah,
Skandhau divyaayudhah paatu bhujau bhagnesh kaarmukah । 6 ।

Karau seetapatih paatu hridayam jaamadagnyajit,
Madhyam paatu khara dhwansi naabhim jaambvadaashrayah । 7 ।

Sugriveshah katee paatu sakthini hanumat prabhuh,
Uru Raghoot tamah paatu rakshakul vinaashkrit । 8 ।

Jaahnuni Setukrit Paatu janghey dasha mukhaantakah,
Paadau vibhishan shreedah paatu Ramokhilam vapuh । 9 ।

Etaam Ram balopetaam rakshaam yah sukriti patthet,
Sa chiraayuh sukheeputri vijayi vinayi bhavet । 10 ।

Paataal bhutalavyom chaari nash chadmchaarinah,
Na drashtumapi shaktaaste rakshitam ramnaambhih । 11 ।

Rameti Rambhadreti Ramchandreti vaa smaran,
Naro na lipyate paapeir bhuktim muktim chavindati । 12 ।

Jagat jaitreik mantrein Ram naam naabhi rakshitam,
Yah kantthe dhaareytasya karasthaah sarv siddhyah । 13 ।

Vajra panjar naamedam yo Ramkavacham smaret,
Avyaa hataagyah sarvatra labhate jai mangalam । 14 ।

Aadisht vaan yathaa swapne Ram rakshaimaam harah,
Tathaa likhit vaan praatah prabu dho budh kaushikah । 15 ।

Aaraamah kalpa vrikshaanam viraamah sakalaapadaam,
Abhiraam strilokaanam Ramahi Shrimaansah nah prabhuh । 16 ।

Tarunau roop sampannau sukumaarau mahaa balau,
Pundreek vishaalaakshau cheerkrishnaa jinaambarau । 17 ।

Fala moolaa shinau daantau taapasau brahma chaarinau,
putrau dashrathasyetau bhraatarau Ram Lakshmanau । 18 ।

Sharanyau sarv satvaanaam shreshtthau sarv dhanush mataam,
Rakshah kul nihantaarau traayetaam no raghuttamau । 19 ।

Aattasajjadhanushaa vishusprishaa vakshyaashug nishang sanginau,
Rakshnaaya mum Ram lakshmanaa vagratah pathi sadaiv gachhtaam । 20 ।

Sannadah kavachi khadagi chaap baan dharo yuvaa,
Gachhan manorathaa nashch Ramah paatu salakshmanah । 21 ।

Ramo daashraltih shooro lakshmanaaru charo balee,
Kaakutsthah purushah purnah kausalyeyo raghuttmah । 22 ।

Vedaant vedyo yagneshah puraan puru shottamah,
Jaanaki vallabhah shrimaan prameya paraakramah । 23 ।

Ityetaani japan nityam madabhaktah shraddhyaan vitah,
Ashvamedhaadhikam punyam sampraapnoti na sanshayah । 24 ।

Ramam doorvaadal shyaamam padmaaksham peet vaasasam,
Stuvanti naambhirdivyern te sansaarino naraah । 25 ।

Ramam Lakshman poorvajam raghuvaram sitapatim sundaram,
Kaakutstham karunarnvam gunnidhim viprapriyam dhaarmikam,
Raajendram satyasandham Dashrath tanayam shyaamalam shaantmurtium,
Vande Lokaabhiraamam Raghukultilakam Raghavam Raavanaarim । 26 ।

Ramaay Rambhadraay Ramchandraay Vedhasey,
Raghunaathaay naathaay sitayah paataye namah । 27 ।

Shri Ram Ram Raghunandan Ram Ram,
Shri Ram Ram Bharataagraj Ram Ram,
Shri Ram Ram Runkarkash Ram Ram,
Shri Ram Ram Sharanam bhav Ram Ram । 28 ।

Shri Ram Chandra Charanau manasaa smaraami,
Shri Ram Chandra Charanau vachasaa grinaami,
Shri Ram Chandra Charanau Shirasaa namaami,
Shri Ram Chandra Charanau Sharanam prapadye । 29 ।

Maataa Ramo Matpitaa Ram Chandrah,
Swaami Ramo matsakhaa Ram Chandrah,
Sarvasvam may Ram Chandra Dayaalur Naanyam,
jaane naive jaane na jaane । 30 ।

Dakshiney Lakshmano yasya vaame cha janakaatmajaa,
Purato marutir yasya tama vande Raghunandanam । 31 ।

Lokaabhi Ramam rana rangdheeram
Rajeev netram Raghuvansh naatham,
Kaarunya roopam karunaa karantam
Shri Ram Chandram Sharanam prapadye । 32 ।

Manojavam maarut tulya vegam
Jitendriyam buddhi mataam varishttham,
Vaataatmjam vaanar youth mukhyam
Shri Ram dootam Sharanam prapadye । 33 ।

Koojantam Ram raameti madhuram madhuraaksharam,
Aaruhya Kavitaa Shakhaam vande Vaalmikilokilam । 34 ।

Aapdaampahar taaram daataaram sarvsampdaam,
Lokaabhiramam Shri Ramam bhooyo bhooyo namaamya hum । 35 ।

Bharjanam bhav beejaanaam arjanam sukh sampdaam,
Tarjanam yum dootaanaam Ram Rameti garjanam । 36 ।

Ramo Rajmani sadaa vijayate,
Ramam Ramesham bhaje Ramenaa bhihtaa,
nishaacharchamoo Ramaay tasmai namah,
Ramannaasti paraayanam partaram,
Ramasya daasosmyaham Rame Chittalayah,
sadaa bhavtu me bho Ram maamudhhar । 37 ।

Ram Rameti Rameti Ramey Rame manoramey,
Sahastra naam tatulyam Ram naam varaananey । 38 ।

अनुराधा पौडवाल मंत्र – श्री राम रक्षा स्तोत्र

Ram Raksha Stotra Lyrics
Previous articleThumak Chalat Ramchandra Lyrics – ठुमक चलत रामचंद्र बाजत पैजनिया लिरिक्स
Next articleNagri Ho Ayodhya Si Raghukul Sa Gharana Ho Lyrics – नगरी हो अयोध्या सी लिरिक्स

LEAVE A REPLY

Please enter your comment!
Please enter your name here