Shiv Mahimna Stotra Lyrics – श्री शिव महिम्न स्तोत्र लिरिक्स ( अनुराधा पौडवाल )

Shiv Mahimna Stotra Lyrics in Hindi

महिम्नः पारं ते परमविदुषो यद्यसदृशी
स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिर: ।
अथावाच्य: सर्व: स्वमतिपरिणामावधि गृणन्
ममाप्येष स्तोत्रे हर नुरपवाद: परिकर: । 1 ।

अतीत: पन्थानं तव च महिमा वाड्मनसयो:
अतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि ।
स कस्य स्तोतव्य: कतिविधगुण: कस्य बिषय:
पदे त्वर्वाचीने पतति न मन: कस्य न वच: । 2 ।

मधुस्फीता वाच: परमममृतं निर्मितवत:
तव ब्रह्मन् किं वागपि सुरगुरोर्विस्मयपदम् ।
मम त्वेतां वाणीं गुणकथनपुण्येन भवत:
पुनामित्यार्थेऽस्मिन् पुरमथन बुद्धिर्व्यवसिता । 3 ।

तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृत्
त्रयीवस्तु व्यस्तं तिस्रुषु गुणभिन्नासु तनुषु ।
अभव्यानामस्मिन वरद रमणीयामरमणीं
विहन्तुं व्याक्रोशीं विदधत इहैके जडधिय: । 4 ।

किमिह: किंकाय: स खलु किमुपायस्त्रिभुवनं
किमाधारो धाता सृजति किमुपादान इति च ।
अतर्क्यैश्वर्ये त्वय्यनवसर दुःस्थो हतधियः
कुतर्कोऽयं कांश्चित् मुखरयति मोहाय जगतः । 5 ।

अजन्मानो लोकाः किमवयववन्तोऽपि जगतां
अधिष्ठातारं किं भवविधिरनादृत्य भवति ।
अनीशो वा कुर्याद् भुवनजनने कः परिकरो
यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे । 6 ।

त्रयी सांख्यं योग: पशुपतिमतं वैष्णवमिति
प्रभिन्ने प्रस्थाने परमिदमद: पथ्यमिति च ।
रुचीनां वैचित्र्यादृजुकुटिलनानापथजुषां
नृणामेको गम्यस्त्वमसि पयसामर्णव इव । 7 ।

महोक्ष: खट्वांगं परशुरजिनं भस्म फणिन:
कपालं चेतीयत्तव वरद तन्त्रोपकरणम् ।
सुरास्तां तामृधिं दधति च भवद्भ्रूप्रणिहितां
न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति । 8 ।

ध्रुवं कश्चित् सर्वं सकलमपरस्त्वध्रुवमिदं
परो ध्रौव्याध्रौव्ये जगति गदति व्यस्तविषये ।
समस्ते प्येतस्मिन् पुरमथन तैर्विस्मित इव
स्तुवंजिह्रेमि त्वां न खलु ननु धृष्टा मुखरता । 9 ।

तवैश्चर्यं यत्नाद् यदुपरि विरिंचो हरिरध:
परिच्छेत्तुं यातावनलमनलस्कन्धवपुष: ।
ततो भक्तिश्रद्धाभरगुरुगृणद्भ्यां गिरिश यत्
स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति । 10 ।

अयत्नादासाद्य त्रिभुवनमवैरव्यतिकरं
दशास्यो यद्बाहूनभृत रणकण्डू परवशान् ।
शिरःपद्मश्रेणी रचितचरणाम्भोरुह बलेः
स्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम् । 11 ।

अमुष्य त्वत्सेवा समधिगतसारं भुजवनं
बलात् कैलासेऽपि त्वदधिवसतौ विक्रमयतः ।
अलभ्यापातालेऽप्यलसचलितांगुष्ठशिरसि
प्रतिष्ठा त्वय्यासीद् ध्रुवमुपचितो मुह्यति खलः । 12 ।

यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सतीं
अधश्चक्रे बाणः परिजनविधेयत्रिभुवनः ।
न तच्चित्रं तस्मिन् वरिवसितरि त्वच्चरणयोः
न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनतिः । 13 ।

अकाण्ड ब्रह्माण्ड क्षयचकित देवासुरकृपा
विधेयस्याऽसीद् यस्त्रिनयन विषं संहृतवतः ।
स कल्माषः कण्ठे तव न कुरुते न श्रियमहो
विकारोऽपि श्लाघ्यो भुवन भय भङ्ग व्यसनिनः । 14 ।

असिद्धार्था नैव क्वचिदपि सदेवासुरनरे
निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः ।
स पश्यन्नीश त्वामितरसुरसाधारणमभूत्
स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः । 15 ।

मही पादाघाताद् व्रजति सहसा संशयपदं
पदं विष्णोर्भ्राम्यद्भुजपरिघरुग्णग्रहगणम् ।
मुहुर्द्यौर्दौ:स्थ्यं यात्यनिभृतजटाताडिततटा
जगद्रक्षायै त्वं नटसि ननु वामैव विभुता । 16 ।

वियद्व्यापी तारागणगुणितफेनोद्ग्मरुचि:
प्रवाहो वारां य: पृषतलघुदृष्ट: शिरसि ते ।
जगद् द्वीपाकारं जलधिवलयं तेन कृतमिति
अनेनैवोन्नेयं धृतमहिम दिव्यं तव वपु: । 17 ।

रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो
रथाङ्गे चन्द्रार्कौ रथ चरण पाणिः शर इति ।
दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बर विधिः
विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः । 18 ।

हरिस्ते सहस्रं कमल बलिमाधाय पदयोः
यदेकोने तस्मिन् निजमुदहरन्नेत्रकमलम् ।
गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषः
त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् । 19 ।

क्रतौ सुप्ते जाग्रत् त्वमसि फलयोगे क्रतुमतां
क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते ।
अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदान प्रतिभुवं
श्रुतौ श्रद्धां बध्वा दृढपरिकरः कर्मसु जनः । 20 ।

क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृतां
ऋषीणामार्त्विज्यं शरणद सदस्याः सुर गणाः ।
क्रतुभ्रंशस्त्वत्तः क्रतुफल विधान व्यसनिनः
ध्रुवं कर्तुं श्रद्धा विधुरमभिचाराय हि मखाः । 21 ।

प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं
गतं रोहिद् भूतां रिरमयिषुमृष्यस्य वपुषा ।
धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुं
त्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः । 22 ।

स्वलावण्याशंसा धृतधनुषमह्नाय तृणवत्
पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि ।
यदि स्त्रैणं देवी यमनिरत-देहार्ध-घटनात्
अवैति त्वामद्धा बत वरद मुग्धा युवतयः । 23 ।

श्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचराः
चिता भस्मालेपः स्रगपि नृकरोटी परिकरः ।
अमङ्गल्यं शीलं तव भवतु नामैवमखिलं
तथापि स्मर्तॄणां वरद परमं मङ्गलमसि । 24 ।

मनः प्रत्यक् चित्ते सविधमविधायात्त मरुतः
प्रहृष्यद्रोमाणः प्रमद सलिलोत्सङ्गति दृशः ।
यदालोक्याह्लादं ह्रद इव निमज्यामृतमये
दधत्यन्तस्तत्त्वं किमपि यमिनस्तत् किल भवान् । 25 ।

त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवहः
त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च ।
परिच्छिन्नामेवं त्वयि परिणता बिभ्रति गिरं
न विद्मस्तत्तत्त्वं वयमिह तु यत् त्वं न भवसि । 26 ।

त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरान्
अकाराद्यैर्वर्णैस्त्रिभिरभिदधत् तीर्णविकृति ।
तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः
समस्त व्यस्तं त्वां शरणद गृणात्योमिति पदम् । 27 ।

भवः शर्वो रुद्रः पशुपतिरथोग्रः सहमहान्
तथा भीमेशानाविति यदभिधानाष्टकमिदम् ।
अमुष्मिन् प्रत्येकं प्रविचरति देव श्रुतिरपि
प्रियायास्मैधाम्ने प्रणिहित नमस्योऽस्मि भवते । 28 ।

नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमः
नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः ।
नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमः
नमः सर्वस्मै ते तदिदमतिसर्वाय च नमः । 29 ।

बहुल रजसे विश्वोत्पत्तौ भवाय नमो नमः
प्रबल तमसे तत् संहारे हराय नमो नमः ।
जन सुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः
प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः । 30 ।

कृश परिणति चेतः क्लेशवश्यं क्व चेदं
क्व च तव गुण सीमोल्लङ्घिनी शश्वदृद्धिः ।
इति चकितममन्दीकृत्य मां भक्तिराधाद्
वरद चरणयोस्ते वाक्य पुष्पोपहारम् । 31 ।

असित गिरि समं स्यात् कज्जलं सिन्धु पात्रे
सुर तरुवर शाखा लेखनी पत्रमुर्वी ।
लिखति यदि गृहीत्वा शारदा सर्वकालं
तदपि तव गुणानामीश पारं न याति । 32 ।

असुर सुर मुनीन्द्रैरर्चितस्येन्दु मौलेः
ग्रथित गुणमहिम्नो निर्गुणस्येश्वरस्य ।
सकल गण वरिष्ठः पुष्पदन्ताभिधानः
रुचिरमलघुवृत्तैः स्तोत्रमेतच्चकार । 33 ।

अहरहरनवद्यं धूर्जटेः स्तोत्रमेतत्
पठति परमभक्त्या शुद्ध चित्तः पुमान् यः ।
स भवति शिवलोके रुद्रतुल्यस्तथाऽत्र
प्रचुरतर धनायुः पुत्रवान् कीर्तिमांश्च । 34 ।

महेशान्नापरो देवो महिम्नो नापरा स्तुतिः
अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम् । 35 ।

दीक्षा दानं तपस्तीर्थं ज्ञानं
योगादिकाः क्रियाः
महिम्नस्तव पाठस्य कलां
नार्हन्ति षोडशीम् । 36 ।

कुसुमदशननामा सर्वगन्धर्वराज:
शिशुशशिधरमौलेर्देवदेवस्य दास: ।
स खलु निजमहिम्नो भ्रष्ट एवास्य रोषात्
स्तवनमिदमकार्षीद् दिव्यदिव्यं महिम्न: । 37 ।

सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुं
पठति यदि मनुष्य: प्रांजलिर्नान्यचेता: ।
व्रजति शिवसमीपं किन्नरै: स्तूयमान:
स्तवनमिदममोघं पुष्पदन्तप्रणितम् । 38 ।

आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्व भाषितम्
अनौपम्यं मनोहारि सर्वमीश्वरवर्णनम् । 39 ।

इत्येषा वाङ्मयी पूजा श्रीमच्छङ्कर पादयोः
अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः । 40 ।

तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर,
यादृशोऽसि महादेव तादृशाय नमो नम: । 41 ।

एककालं द्विकालं वा त्रिकालं यः पठेन्नरः
सर्वपाप विनिर्मुक्तः शिव लोके महीयते । 42 ।

श्री पुष्पदन्त मुख पंकज निर्गतेन
स्तोत्रेण किल्बिष हरेण हर प्रियेण ।
कण्ठस्थितेन पठितेन समाहितेन
सुप्रीणितो भवति भूतपतिर्महेशः । 43 ।

।। इति गन्ध्र्वराजपुष्पदन्तकृतं श्री शिव महिम्न स्तोत्र सम्पूर्णम् ।।

Ram Katha Sab Vidhi Sukhdai Lyrics – राम कथा सब विधि सुखदाई ( रविन्द्र जैन )

Shiv Mahimna Stotram Lyrics in English

mahimnah param te parama vidusho yadyasadrishi
stutir brahma dina mapitadava sannastvayi girah.
atha vacyah sarvah svamati parina mavadhi grinan
mamapyeshah stotre hara nirapavadah parikarah । 1 ।

Atitah panthanam tava ca mahima vanmanasayor
atad vyavrttya yam cakita mabhi dhatte shrutirapi.
sa kasya stotavyah katividha gunah kasya vishayah
pade tvarvacine patati na manah kasya na vacah । 2 ।

Madhu sphita vacah paramam amritam nirmitavatas
tava brahman kim vag api suraguror vismaya padam.
mama tvetam vanim guna kathana punyena bhavatah
punam ityarthesmin puramathana buddhir vyavasita । 3 ।

Tavaisvaryam yat taj jagadudaya raksa pralayakrit
trayivastu vyastam tisrishu gunabhinnasu tanushu.
abhavyanam asmin varada ramaniyama ramanim
vihantum vyakrosim vidadhata ihaike jadadhiyah । 4 ।

Kimihah kimkayah sa khalu kimupaya stribhuvanam
kimadharo dhata srijati kimupadana iti cha.
atarkyaish varye tvay yanavasara duhstho hatadhiyah
kutarkoyam kamshcin mukharayati mohaya jagatah । 5 ।

Ajanmano lokah kimavayava vantopi jagatam
adhisthataram kim bhavavidhiranadritya bhavati.
anisho va kuryad bhuvana janane kah parikaro
yato mandastvam pratyamaravara samsherata ime । 6 ।

Trayi sankhyam yogah pasupati matam vaishnavamiti
prabhinne prasthane paramidamadah pathyamiti cha.
rucinam vaicitryad riju kutila nana pathajusham
nrinameko gamyas tvamsasi payasa marnava iva । 7 ।

Mahokshah khatvangam parashu rajinam bhasma haninah
kapalam cetiyat tava varada tantro pakaranam.
surastam tamriddhim dadhati tu bhavad bhru pranihitam
na hi svatma ramam vishaya mriga trishna bhramayati । 8 ।

Dhruvam kascit sarvam sakala mapara stva dhruva midam
paro dhrau vyadhrauvye jagati gadati vyasta vishaye.
samastepye tasmin puramathana tair vismita iva
stuvan jihremi tvam na khalu nanu dhrishta mukharata । 9 ।

Tavaisvaryam yatnad yadupari virincir hari radhah
paricchettum yatav anala manala skandha vapushah.
tato bhakti sraddha bhara guru grinad bhyam girisha yat
svayam tasthe tabhyam tava kim anuvrittir na phalati । 10 ।

Ayatnadapadya tribhuvanama vairavya tikaram
dashasyo yadbahun abhrita ranakandu paravashan.
sthirah padmasreni racita caranam bhoruhabaleh
sthiraya stvad bhaktes tripurahara visphur jitamidam । 11 ।

Amushya tvatseva samadhigata saram bhujavanam
balat kailasepi tvadadhivasatau vikramayatah.
alabhya patale pyalasa calitan gustha shirasi
pratishtha tvayyasid dhruvamupacito muhyati khalah । 12 ।

Yadriddhim sutramno varada paramoccairapi satim
adhashcakre banah parijana vidheya tribhuvanah.
na taccitram tasmin varivasitari tvac caranayor
na kasya unnatyai bhavati srirasastvay yavanatih । 13 ।

Akanda brahmanda kshaya cakita devasura kripa
vidheya syasidyas trinayana visham samhrita vatah.
sa kalmashah kanthe tava na kurute na shriya maho
vikaropi shlaghyo bhuvana bhaya bhangavyasaninah । 14 ।

Asiddhartha naiva kvacidapi sadeva suranare
nivartante nityam jagati jayino yasya vishikhah.
sa pashyannisa tvam itara surasadharana mabhut
smarah smarta vyatma na hi vasishu pathyah paribhavah । 15 ।

Mahi padaghatad vrajati sahasa samshaya padam
padam visnor bhramyad bhujaparigha rugna graha ganam.
muhur dyaur dausthyam yat yanibhrita jata taditatata
jagad rakshayai tvam natasi nanu vamaiva vibhuta । 16 ।

Viyad vyapi tara gana gunita phenod gama rucih
pravaho varam yah prishata laghu dristah shirasi te.
jagad dvipakaram jaladhivalayam tena kritami
tyane naivon neyam dhrita mahima divyam tava vapuh । 17 ।

Rathah kshoni yanta shata dhriti ragendro dhanuratho
rathange candrarkau rathacarana panih shara iti.
didhakshoste koyam tripura trina madambara vidhir
vidheyaih kridantyo na khalu paratantrah prabhu dhiyah । 18 ।

Hariste sahasram kamala balima dhaya padayor
yadekone tasmin nija mudaharan netra kamalam.
gato bhaktyu drekah parinatim asau cakra vapusha
trayanam rakshayai tripura hara jagarti jagatam । 19 ।

Kratau supte jagrat tvamasi phalayoge kratumatam
kva karma pradhvastam phalati purusha radhana mrite.
atas tvam sam preksya kratusu phala dana pratibhuvam
shrutau shraddham baddhva dridha parikarah karmasu janah । 20 ।

Kriyadakso dakshah kratupati radhisha stanubhritam
rishinamartvijyam sharanada sadasyah suraganah.
kratu bhramshas tvattah kratuphala vidhana vyasanino
dhruvam kartuh sraddha vidhura mabhicaraya hi makhah । 21 ।

Praja natham natha prasabha mabhikam svam duhitaram
gatam rohid bhutam rira mayishumrishyasya vapusha.
dhanus paner yatam divamapi sapatra kritamamum
trasantam tedyapi tyajati na mriga vyadharabhasah । 22 ।

Svalavanya shamsa dhrita dhanusha mahnnaya trinavat
purah plustam drishtva pura mathana pushpa yudhamapi.
yadi strainam devi yama nirata dehardha ghatana
davaiti tvam addha bata varada mugdha yuvatayah । 23 ।

Shmashanesva krida smarahara pishacah sahacarash
cita bhasma lepah sragapi nrikaroti parikarah.
amangalyamshilam tava bhavatu namaiva makhilam
tathapi smartrinam varada paramam mangalamasi । 24 ।

Manah pratyak citte savidha mavadhayatta marutah
prahrishyadromanah pramada salilot sangitadrisah.
yada lokyah ladam hrada iva nimajya mritamaye
dadhat yantas tattvam kimapi yaminas tat kila bhavan । 25 ।

Tvamarkastvam somas tvamasi pavanas tvam hutavahas
tvamapastvam vyoma tvamu dharanir atma tvamiti cha.
paricchinnam evam tvayi parinata bibhratu giram
na vidmas tat tattvam vayamiha tu yat tvam na bhavasi । 26 ।

Trayim tisro vrittis tribhuvana matho trinapi sura
nakaradyair varnais tribhir abhi dadhat tirnavikriti.
turiyam te dhama dhvanibhi rava rundhana manubhih
samastam vyastam tvam sharanada grinat yomiti padam । 27 ।

Bhavah sarvo rudrah pasupati rathograh sahamahan
statha bhime shanav iti yadabhi dhana shtakam idam.
amu shmin pratyekam pravicarati deva shrutirapi
priyayasmai dhamne pravihita namasyosmi bhavate । 28 ।

Namo nedisthaya priyadava davishthaya cha namo
namah kshodisthaya smarahara mahishthaya cha namah.
namo varshishthaya trinayana yavishthaya cha namo
namah sarvasmai te tadida mitisarvaya cha namah । 29 ।

Bahala rajase vishvot pattau bhavaya namo namah
prabala tamase tat samhare haraya namo namah.
jana sukhakrite sattvo driktau mridaya namo namah
pramahasi pade nistraigunye shivaya namo namah । 30 ।

Krisha parinati cetah klesha vashyam kva cedam
kva ca tava gunasimol langhini shashva driddhih.
iti cakita mamandi kritya mam bhakti radhad
varada caranayo ste vakya pushpo paharam । 31 ।

Asita giri samam syat kajjalam sindhu patre
sura taruvara shakha lekhani patra murvi.
likhati yadi grhitva sharada sarva kalam
tadapi tava gunanam isha param na yati । 32 ।

Asura sura munindrair arcita syendu mauler
grathita guna mahimno nirguna syesvarasya.
sakala gana varisthah pushpadanta bhidhano
rucira malaghu vrittaih stotra metac cakara । 33 ।

Ahara harana vadyam dhurjateh stotra metat
pathati paramabhaktya shuddhacittah pumanyah.
sa bhavati shivaloke rudra tulya stathatra
pracuratara dhanayuh putravan kirtimanshca । 34 ।

Maheshannaparo devo mahimno napara stutih
aghorannaparo mantro nasti tattvam guroh param । 35 ।

Diksha danam tapas tirtham jnanam
yaga dikah kriyah
mahimnah stava pathasya kallam
narhanti shodashim । 36 ।

Kusuma dashana nama sarva gandharva rajah
shishu shashadhara mauler deva devasya dasah.
sa khalu nija mahimno bhrashta evasya roshat
stavanamidamakarsid divya divyam mahimnah । 37 ।

Suravaramuni pujyam sarvagamokshaikahetum
pathati yadi manushyah pranjalir nanyacetah.
vrajati shiva samipam kinnaraih stuyamanah
stavanamidamamogham puspadanta pranitam । 38 ।

Asamapta midam stotram punyam gandharva bhashitam
anaupamyam manohari shiva mishvara varnanam । 39 ।

Ityesa vanmayi puja shrimac shankara padayoh
arpita tena devesah priyatam me sadashivah । 40 ।

Tava tattwamna janami kidrishosi maheshwara
yadrashosi mahadeva tadrashaya namo namah । 41 ।

Eka kalam dwikalam wa trikalam yah pathennarah
sarva papa vinirmuktah shivaloke mahiyate । 42 ।

Sri pushpadanta mukha pankaja nirgatena
stotrena kilbisha harena hara priyena.
kanthas thitena pathitena samahitena
suprinito bhavati bhutapatir maheshah । 43 ।

।। iti gandvrajpushpdantkritam shri shiv mahimna stotra sampoornam ।।

Ramayan Song Lyrics – मंगल भवन अमंगल हारी रामायण गीत ( Ravindra Jain )

Anuradha Paudwal – श्री शिव महिम्न स्तोत्र

Previous articleGayatri Mantra Lyrics in Hindi / English – गायत्री मंत्र by Anuradha Paudwal
Next articleAarti Kije Hanuman Lala Ki Lyrics – आरती कीजे हनुमान लला की भजन लिरिक्स

LEAVE A REPLY

Please enter your comment!
Please enter your name here